Apr 6, 2018

Bhagvad Geeta Adhyay-1

धर्मक्षेत्रे कुरुक्षेत्रेसमवेता युयुत्सव:
मामका: पाण्डवाश्चैवकिमकुर्वत संजय (1)

दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा
आचार्यमुपसंगम्य राजा वचनमब्रवीत् (2)

पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम्
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता (3)

अत्र शूरा महेष्वासा भीमार्जुनसमा युधि
युयुधानो विराटश्च द्रुपदश्च महारथ:(4)

धृष्टकेतुश्चेकितान: काशिराजश्च वीर्यवान्
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुंगव: (5)

युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान्
सौभद्रो द्रौपदेयाश्च सर्व एव महारथा: (6)

अस्माकं तु विशिष्टा येतान्निबोध द्विजोत्तम
नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते (7)

भवान्भीष्मश्च कर्णश्च कृपश्च समितिंजय:
अश्वत्थामा विकर्णश्च सौमदत्तिर्जयद्रष: (8)

अन्ये च बहव: शूरा मदर्थे त्यक्तजीविता:
नानाशस्त्रप्रहरणा: सर्वे युद्धविशारदा: (9)


अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम्
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् (10)

अयनेषु च सर्वेषु यथाभागमवस्थिता: |भीष्ममेवाभिरक्षन्तु भवन्त: सर्व एव हि (11)

तस्य संजनयन्हर्षं कुरुवृद्ध: पितामह:
सिंहनादं विनद्योच्चै शंखंदध्मौ प्रतापवान् (12)

तत: शंखाश्च भेर्यश्च पणवानकगोमुखा:
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् (13)

तत: श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ
माधव: पाण्डवश्चैव दिव्यौ शंखौ प्रदध्मतु: (14)

पांचजन्यं हृषीकेशो देवदत्तं धनंजय:
पौण्ड्रं दध्मौ महाशंखं भीमकर्मा वृकोदर: (15)

अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिर:
नकुल: सहदेवश्च सुघोषमणिपुष्पकौ (16)

काश्यश्च परमेष्वास: शिखण्डी च महारथ:
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजित:(17)

द्रुपदो द्रौपदेयाश्च सर्वश: पृथिवीपते
सौभद्रश्च महाबाहु: शंखान्दध्मु पृथक्पृथक् (18)

स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत्
नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् (19)

अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान्कपिध्वज:
प्रवृत्ते शस्त्रसंपाते धनुरुद्यम्य पाण्डव:(20)

हृषीकेशं तदा वाक्यमिदमाह महीपते
सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत (21)

यावदेवतान्निरीक्षेऽहं योद्धुकामनवस्थितान्
कैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे(22)

योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागत:
धार्तराष्ट्रस्य दुर्बुद्धिर्युद्धे प्रियचिकीर्षव:(23)

एवमुक्तो हृषीकेशो गुडाकेशेन भारत
सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम्(24)

भीष्मद्रोणप्रमुखत: सर्वेषां च महीक्षिताम्
उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति (25)


तत्रापश्यत्स्थितान्पार्थ: पितृनथपितामहान्
आचार्यान्मातुलान्भ्रातृन्पुत्रान्पौत्रान्सखींस्तथा (26)

श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि
तान्समीक्ष्य स कौन्तेय: सर्वान्बन्धूनवस्थितान् (27)

कृपया परयाविष्टो विषीदन्निदमब्रवीत्
दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् (28)

सीदन्ति मम गात्राणि मुखं च परिशुष्यति
वेपथुश्च शरीरे मे रोमहर्षश्च जायते (29)

गाण्डीवं स्रंसते हस्तात्त्वकचैव परिदह्यते
न च शक्नोम्यवस्थातुं भ्रमतीव च मे मन: (30)

निमित्तानि च पश्यामि विपरीतानि केशव
न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे (31)

न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च
किंनो राज्येन गोविन्द किं भोगैर्जीवितेन वा (32)

येषामर्थेकाङ्क्षितं नो राज्यं भोगा:सुखानि च
तइमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च (33)

आचार्या: पितर: पुत्रास्तथैव च पितामहा:|
मातुला: श्वशुरा: पौत्रा: श्याला: सम्बन्धिनस्तथा (34)

एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन
अपि त्रैलोक्यराज्यस्य हेतो: किं नु महीकृते (35)

निहत्य धार्तराष्ट्रान्न: का प्रीति: स्याज्जनार्दन
पापमेवाश्रयेदस्मान्हत्वैतानाततायिन:(36)

तस्मान्नार्हावयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान्
स्वजनं हि कथं हत्वा सुखिन: स्याम माधव (37)

यद्यप्येते न पश्यन्ति लोभोपहतचेतस:
कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् (38)

कथं न ज्ञेयमस्माभि: पापादस्मान्निवर्तितुम्
कुलक्षयकृतं दोषं प्रापश्यद्भिर्जनार्दन (39)

कुलक्षये प्रणश्यन्ति कुलधर्मा: सनातना:
धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत (40)

अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रिय:
स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसंकर: (41)

संकरो नरकायैव कुलघ्नानां कुलस्य च
पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रिया: (42)

दोषैरेतै: कुलघ्नानां वर्णसंकरकारकै:
उत्साद्यन्ते जातिधर्मा: कुलधर्माश्च शाश्वता: (43)

उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन
नरकेऽनियतं वासो भवतीत्यनुशुश्रुम (44)

अहो बत महत्पापं कर्तुं व्यवसिता वयम् |
यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यता:(45)

यदि मामप्रतीकारमशस्त्र शस्त्रपाणय:
धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् (46)

एवमुक्त्वार्जुन: संख्ये रथोपस्थ उपाविशत्
विसृज्य सशरं चापं शोकसंविग्नमानस: (47)

Ma Mogal madi, મોગલ માડી

માં તું ચૌદ ભુવન મા રેહતી,  ઉંઢળ માં આભ લેતી, છોરું ને ખમ્મા કહેતી મારી, મોગલ માડી. લળી લળી પાય લાગું, એ દયાળી દયા માંગુ મારી, મોગલ માડી.   ...