Apr 5, 2018

Bhagvad Geeta Adhyay-12

एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते
ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमा:(1)

मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते
श्रद्धया परयोपेतास्ते मे युक्ततमा मता:(2)

ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते
सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् (3)

संनियम्येन्द्रियग्रामं सर्वत्र समबुद्धय:
ते प्राप्नुवन्ति मामेव सर्वभूतहिते रता:(4)

क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम्
अव्यक्ता हि गतिर्दु:खं देहवद्भिरवाप्यते(5)

ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्परा:
अनन्येनैव योगेन मां ध्यायन्त उपासते(6)

तेषामहं समुद्धर्ता मृत्युसंसारसागरात्
भवामि नचिरात्पार्थ मय्यावेशितचेतसाम् (7)

मय्येव मन आधत्स्व मयि बुद्धिं निवेशय
निवसिष्यसि मय्येव अत ऊर्ध्वं न संशय:(8)

अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् |
अभ्यासयोगेन ततो मामिच्छाप्तुं धनंजय|9|

अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव |
मदर्थमपि कर्माणि कुर्वन्सिद्धिमवाप्स्यसि|10|

अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रित: |
सर्वकर्मफलत्यागं तत: कुरु यतात्मवान्|11|

श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्धयानं विशिष्यते|
ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् |12|

अद्वेष्टा सर्वभूतानां मैत्र: करुण एव च |
निर्ममो निरहंकार: समदु:खसुख: क्षमी|13|

संतुष्ट: सततं योगी यतात्मा दृढनिश्चय:|
मय्यर्पितमनोबुद्धिर्यो मद्भक्त: स मे प्रिय:|14|

यस्मातोद्विजते लोको लोकातोद्विजते च य:
हर्षामर्षभयोद्वेगैर्मुक्तो य: स च मे प्रिय:(15)

अनपेक्ष: शुचिर्दक्ष उदासीनो गतव्यथ:
सर्वारम्भपरित्यागी यो मद्भक्त: स मे प्रिय:(16)


यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति
शुभाशुभपरित्यागी भक्तिमान्य: स मे प्रिय:(17)

सम: शत्रौ च मित्रे च तथा मानापमानयो:
शीतोष्णसुखदु:खेषु सम: संगविवर्जित:(18)

तुल्यनिन्दास्तुतिर्मौनी संतुष्टो येन केनचित्
अनिकेत: स्थिरमतिर्भक्तिमान्मे प्रियो नर:(19)

ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते
श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रिया: (20)

Ma Mogal madi, મોગલ માડી

માં તું ચૌદ ભુવન મા રેહતી,  ઉંઢળ માં આભ લેતી, છોરું ને ખમ્મા કહેતી મારી, મોગલ માડી. લળી લળી પાય લાગું, એ દયાળી દયા માંગુ મારી, મોગલ માડી.   ...