Apr 13, 2018

Bhagvad Geeta Adhyay-13


इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते
एतद्यो वेत्ति तं प्राहु: क्षेत्रज्ञ इति तद्विद: -01

क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम -02

तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत्
स च यो यत्प्रभावश्च तत्समासेन मे शृणु -03

ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधै: पृथक्
ब्रह्मसूत्रपदैश्चैवहेतुमद्भिर्विनिश्चितै: -04

महाभूतान्यहंकारो बुद्धिरव्यक्तमेवच
इन्द्रियाणि दशैकं च पंच चेन्द्रियगोचरा: -05

इच्छा द्वेष: सुखं दु:खं संघातश्चेतना धृति:
एतत्क्षेत्रं समासेन सविकारमुदाहृतम् -06

अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम्
आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रह: -07

इन्द्रियार्थेषु वैराग्यमनहंकार एव च
जन्ममृत्युजराव्याधिदु:खदोषानुदर्शनम् -08

असक्तिरनभिष्वङ्ग: पुत्रदारगृहादिषु
नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु -09

मयि चानन्ययोगेन भक्तिरव्यभिचारिणी
विविक्तदेशसेवित्वमरतिर्जनसंसदि -10

अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम्
एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा -11

ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते
अनादिमत्परं ब्रह्म न सत्ततासदुच्यते -12

सर्वत: पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम्
सर्वत: श्रुतिमल्लोके सर्वमावृत्य तिष्ठति - 13

सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम्
असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च -14

बहिरन्तश्च भूतानामचरंचरमेव च
सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् - 15

अविभक्तं च भूतेषु विभक्तमिव च स्थितम्
भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च -16

ज्योतिषामपि तज्जयोतिस्तमस: परमुच्यते
ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् -17

इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासत:
मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते-18

प्रकृतिं पुरुषं चैव विद्धयनादीउभावपि
विकारांश्च गुणांश्चैव विद्धि प्रकृतिसंभवान् -19

कार्यकरणकर्तृत्वे हेतु: प्रकृतिरुच्यते
पुरुष: सुखदु:खानां भोक्तृत्वे हेतुरुच्यते - 20

पुरुष: प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान्
कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु -21

उपद्रष्टानुमन्ता च भर्ता भोक्तामहेश्वर:
परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुष: पर: -22

य एवं वेत्ति पुरुषं प्रकृतिं च गुणै:सह
सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते -23

ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना
अन्ये सांख्येन योगेन कर्मयोगेन चापरे - 24

अन्ये त्वेवमजानन्त: श्रुत्वान्येभ्य उपासते
तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायण: - 25

यावत्संजायते किंचित्सत्त्वं स्थावरजङ्गमम्
क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ -26

समं सर्वेषु भूतेषु तिष्ठन्तंपरमेश्वरम्
विनश्यत्स्वविनश्यन्तं य: पश्यति स पश्यति -27

समं पश्यन्ति सर्वत्र समवस्थितमीश्वरम्
न हिनस्त्यात्मनात्मानं ततो याति परां गतिम् - 28

प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वश:
य: पश्यति तथात्मानमकर्तारं स पश्यति -29

यदा भूतपृथग्भावमेकस्थमनुपश्यति
तत एव च विस्तारं ब्रह्म संपद्यते तदा -30

अनादित्वातिर्गुणत्वात्परमात्मायमव्यय:
शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते - 31

यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते
सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते -32


यथा प्रकाशयत्येक: कृत्स्नं लोकमिमं रवि:
क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत -33

क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा
भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् -34

Ma Mogal madi, મોગલ માડી

માં તું ચૌદ ભુવન મા રેહતી,  ઉંઢળ માં આભ લેતી, છોરું ને ખમ્મા કહેતી મારી, મોગલ માડી. લળી લળી પાય લાગું, એ દયાળી દયા માંગુ મારી, મોગલ માડી.   ...