Apr 13, 2018

Bhagvad Geeta Adhyay-15


ऊर्ध्वमूलमध:शाखमश्वत्थं प्राहुरव्ययम्
छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित्  -01

अधश्चोर्ध्वं प्रसृतास्तस्य शाखा
गुणप्रवृद्धा विषयप्रवाला:
अधश्च मूलान्यनुसंततानि
कर्मानुबन्धीनि मनुष्यलोके  -02

न रूपमस्येहतथोपलभ्यते
नान्तो न चादिर्न च संप्रतिष्ठा
अश्वत्थमेनं सुविरूढमूल-
मसङ्गशस्त्रेण दृढेन छित्त्वा -03

तत: पदं तत्परिमार्गितव्यं
यस्मिन्गता न निवर्तन्ति भूय:
तमेव चाद्यां पुरुषं प्रपद्यो
यत: प्रवृत्ति: प्रसृता पुराणी -04

निर्मानमोहा जितसङ्गदोषा
अध्यात्मनित्या विनिवृत्तकामा:
द्वन्द्वैर्विमुक्ता: सुखदु:खसंज्ञै-
र्गच्छन्त्यमूढा: पदमव्ययं तत्  -05

न तद्भासयते सूर्यो न शशांको न पावक:
यद्गत्वा न निवर्तन्ते तद्धाम परमं मम -06

ममैवांशो जीवलोके जीवभूत: सनातन:
मन:षष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति -07

शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वर:
गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् -08

श्रोत्रं चक्षु: स्पर्शनं च रसनं घ्राणमेव च
अधिष्ठाय मनश्चायं विषयानुपसेवते -09

उत्क्रामन्तं स्थितं वापि भुंजानं वा गुणान्वितम्
विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुष: -10

यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम्
यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतस: -11

यदादित्यगतं तेजो जगद्भासयतेऽखिलम्
यच्चन्द्रमसि यच्चागनै तत्तेजो विद्धि मामकम् - 12

गामाविश्य च भूतानि धारयाम्यहमोजसा
पुष्णामि चौषधी: सर्वा: सोमो भूत्वा रसात्मक: -13

अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रित:
प्राणापानसमायुक्त: पचाम्यतं चतुर्विधम् -14

सर्वस्य चाहं हृदि संनिविष्टो
मत्त: स्मृतिर्ज्ञानमपोहनं च
वेदैश्च सर्वैरहमेव वेद्यो
वेदान्तकृद्वेदविदेव चाहम्  -15

द्वाविमौ पुरुषौ लोके क्षरश्चाक्षरएव च
क्षर: सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते -16

उत्तम: पुरुषस्त्वन्य: परमात्मेत्युदाहृत:
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वर: -17

यस्मात्क्षरमतीतोऽहमक्षरादपिचोत्तम:
अतोऽस्मि लोके वेदे च प्रथित: पुरुषोत्तम: -18

यो मामेवमसंमूढो जानाति पुरुषोत्तमम्
स सर्वविद्भजति मां सर्वभावेन भारत -19

इति गुह्यतमं शास्त्रमिदमुक्तंमयानघ
एतब्दुद्धवा बुद्धिमान्स्यात्कृतकृत्यश्च भारत -20

Ma Mogal madi, મોગલ માડી

માં તું ચૌદ ભુવન મા રેહતી,  ઉંઢળ માં આભ લેતી, છોરું ને ખમ્મા કહેતી મારી, મોગલ માડી. લળી લળી પાય લાગું, એ દયાળી દયા માંગુ મારી, મોગલ માડી.   ...