Apr 13, 2018

Bhagvad Geeta Adhyay-16


अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थिति:
दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् -01

अहिंसा सत्यमक्रोधस्त्याग: शान्तिरपैशुनम्
दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् -02

तेज: क्षमा धृति: शौचमद्रोहो नातिमानिता
भवन्ति संपदं दैवीमभिजातस्य भारत -03

दम्भो दर्पोऽभिमानश्च क्रोध: पारुष्यमेव च
अज्ञानं चाभिजातस्य पार्थ संपदमासुरीम् -04

दैवी संपद्विमोक्षाय निबन्धायासुरी मता
मा शुच: संपदं दैवीमभिजातोऽसि पाण्डव -05

द्वौ भूतसर्गौ लोकेऽस्मिन् दैव आसुर एव च
दैवी विस्तरश: प्रोक्त आसुरं पार्थ मे शृणु -06

प्रवृत्तिं च निवृत्तिं च जना न विदुरासुरा:
न शौचं नापि चाचारो न सत्यं तेषु विद्यते -07

असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम्
अपरस्परसंभूतं किमन्यत्कामहैतुकम् -08

एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धय:
प्रभवन्त्युग्रकर्माण: क्षयाय जगतोऽहिता: -09

काममाश्रित्य दुष्पूरं दम्भमानमदान्विता:
मोहाद् गृहीत्वासद्ग्राहान्प्रावर्तन्तेऽशुचिव्रता: -10

चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिता:
कामोपभोगपरमा एतावदिति निश्चिता: -11

आशापाशशतैर्बद्धा: कामक्रोधपरायणा:
ईहन्ते कामभोगार्थमन्यायेनार्थसंचयान् -12

इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम्
इदमस्तीदमपि मे भविष्यति पुनर्धनम् -13

असौ मया हत: शत्रुर्हनिष्ये चापरानपि
ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी -14

आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया
यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिता: -15

अनेकचित्तविभ्रान्ता मोहजालसमावृता:
प्रसक्ता: कामभोगेषु पतन्ति नरकेऽशुचौ -16

आत्मसंभाविता: स्तब्धा धनमानमदान्विता:
यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम्  -17

अहंकारं बलं दर्पं कामं क्रोधं च संश्रिता:
मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयका: -18

तानहं द्विषत: क्रूरान्संसारेषु नराधमान्
क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु -19

आसुरीं योनिमापता मूढा जन्मनि जन्मनि
मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम्  -20

त्रिविधं नरकस्येदं द्वारं नाशनमात्मन:
काम: क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत्  -21

एतैर्विमुक्त: कौन्तेय तमोद्वारैस्त्रिभिर्नर:
आचरत्यात्मन: श्रेयस्ततो याति परां गतिम् -22

य: शास्त्रविधिमुत्सृज्य वर्तते कामकारत:
न स सिद्धिमवाप्नोति न सुखं न परां गतिम् -23

तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ
ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि -24

Ma Mogal madi, મોગલ માડી

માં તું ચૌદ ભુવન મા રેહતી,  ઉંઢળ માં આભ લેતી, છોરું ને ખમ્મા કહેતી મારી, મોગલ માડી. લળી લળી પાય લાગું, એ દયાળી દયા માંગુ મારી, મોગલ માડી.   ...