Apr 7, 2018

Bhagvad Geeta Adhyay-2

तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम्
विषीदन्तमिदं वाक्यमुवाच मधुसूदन: -1

कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम्
अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन -2

क्लैब्यं मा स्म गम: पार्थ नैतत्त्वय्युपपद्यते
क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परंतप -3

कथं भीष्ममहं संख्ये द्रोणं च मधुसूदन
इषुभि: प्रातियोत्स्यामि पूजार्हावरिसूदन -4


गुरूनहत्वा हि महानुभावान् श्रेयो भोक्तुं भैक्ष्यमपीह लोके |
हत्वार्थकामांस्तु गुरूनिहैव भुंजीय भोगान्रुधिरप्रदिग्धान्  -5

न चैतद्विद्म: कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयु: |
यानेव हत्वा न जिजीविषाम स्तेऽवस्थिता: प्रमुखेधार्तराष्ट्रा: -06

कार्पण्यदोषोपहतस्वभाव: पृच्छामि त्वां धर्मसंमूढचेता:
यच्छ्रेय:स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रापन्नम् -07


न हि प्रपश्यामि ममापनुद्याद् यच्छोकमुच्छोषणमिन्द्रियाणाम्
अवाप्य भूमावसपत्नमृद्धं राज्यं सुराणामपि चाधिपत्यम् -08

एवमुक्त्वा हृषीकेशं गुडाकेशं परंतप
न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव हि -09


तमुवाच हृषीकेश: प्रहसन्निव भारत
सेनयोरुभयोर्मध्ये विषीदन्तमिदं वच: -10

अशोच्यानन्वशोचस्त्वं प्राज्ञावादांश्च भाषसे
गतासूनगतासूंश्च नानुशोचन्ति पण्डिता: -11



न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपा:
न चैव न भविष्याम: सर्वे वयमत: परम् -12


देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा
तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति -13

मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदु:खदा
आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत -14

यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ
समदु:खसुखं धीरं सोऽमृतत्वाय कल्पते -15

नासतो विद्यते भावो नाभावो विद्यते सत:
उभयरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभि: -16


अविनाशि तु तद्विद्धि येन सर्वमिदं ततम्
विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति -17

अन्तवत इमे देहा नित्यस्योक्ता: शरीरिण:
अनाशिनोऽप्रमेयस्य तस्माद्युद्वयस्व भारत -18

यं एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम्
उभौ तौ न विजानीतो नायं हन्ति न हन्यते -19


न जायते म्रियते वा कदाचित्-
नायं भूत्वा भविता वा न भूय:
अजो नित्य: शाश्वतोऽयं पुराणो
न हन्यते हन्यमाने शरीरे -20


वेदाविनाशिनं नित्यं य एनमजव्ययम्
कथं स पुरुष: पार्थ कं घातयति हन्ति कम् -21


वासांसि जीर्णानि यथा विहाय
नवानि गृहणाति नरोऽपराणि
तथा शरीराणि विहाय जीर्णा-
न्यन्यानि संयाति नवानि देही -22


नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावक:
न चैनं क्लेदयन्त्यापो न शोषयति मारुत: -23

अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च
नित्य: सर्वगत: स्थाणुरचलोऽयं सनातन: -24


अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते
तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि -25

अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम्
तथापि त्वं महाबाहो नैवं शोचितुमर्हसि -26


जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च
तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि -27


अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत
अव्यक्तनिधनान्येव तत्र का परिदेवना -28

आश्चर्यवत्पश्यति कश्चिदेनमाश्चर्यवद्वदति तथैव
चान्य:,
आश्चर्यवच्चैनमन्य: शृणोति
श्रुत्वाऽप्येनं वेद न चैव कश्चित् -29

देही नित्यमवध्योऽयं देहे सर्वस्य भारत
तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि -30

स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि
धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते -31

यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम्
सुखिन: क्षत्रिया: पार्थ लभन्ते युद्धमीदृशम् -32

अथ चेत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि
तत: स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि -33

अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम्
संभावितस्य चाकीर्तिर्मरणादतिरिच्यते -34

भयाद्रणादुपरतं मंस्यन्ते त्वां महारथा:
येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् -35

अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिता:
निन्दन्तस्तव सामर्थ्यं ततो दु:खतरं नु किम् -36

हतो वा प्राप्स्यसि स्वर्गंजित्वा वा भोक्ष्यसे महीम्
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चय: -37

सुखदु:खे समे कृत्वा लाभालाभौ जयाजयौ
ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि -38

एषा तेऽभिहिता सांख्ये बुद्धियोगे त्विमां शृणु
बुद्धया युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि -39


नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते
स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् -40


व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन
बहुशाखा ह्यनन्ताश्चबुद्धयोऽव्यवसायिनाम् -41


यामिमां पुष्पितां वाचं प्रावदन्त्यविपश्चित:
वेदवादरता: पार्थ नान्यदस्तीति वादिन: -42

कामात्मान: स्वर्गपस जन्मकर्मफलप्रदाम्
क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति -43


भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम्
व्यवसायात्मिका बुद्धि: समाधौ न विधीयते -44



त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन
निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् -45


यावानर्थ उदपाने सर्वत: संप्लुतोदके
तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानत: -46

कर्मण्येवाधिकारस्ते मा फलेषु कदाचन
मा कर्मफलहेतुर्भूर्मा ते संर्गाऽस्त्वकर्मणि -47

योगस्थ: कुरु कर्माणि संगं त्यक्त्वा धनंजय
सिद्धयसिद्धयो: समोभूत्वा समत्वं योग उच्यते -48

दूरेण ह्यवरं कर्म बुद्धियोगाद्धनंजय
बुद्धौ शरणमन्विच्छ कृपणा: फलहेतव: -49



बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते
तस्माद्योगाय युज्यस्व योग: कर्मसु कौशलम् -50



कर्मजंबुद्धियुक्ता हि फलं त्यक्त्वा मनीषिण: |
जन्मबन्धविनिर्मुक्ता: पदं गच्छन्त्यनामयम् -51



यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति|
तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च -52



श्रुतिविप्रतिपता ते यदा स्थास्यति निश्चला |
समाधावचला बुद्धिस्तदा योगमवाप्स्यसि -53


અર્જુન ઉવાચ

स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव |
स्थितधी: किं प्रभाषेत किमासीतव्रजेत किम् -54


શ્રી ભગવાનુવાચ

प्रजहाति यदाकामान्सर्वान्पार्थ मनोगतान्
आत्मन्येवात्मना तुष्ट: स्थितप्रज्ञस्तदोच्यते -55



दु:खेष्वनुद्विगन्मना: सुखेषु विगतस्पृह:
वीतरागभयक्रोघ: स्थितधीर्मुनिरुच्यते -56



य: सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम्
नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता -57



यदा संहरते चायं कूर्मोऽगानीव सर्वश:
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता -58



विषया विनिवर्तन्ते निराहारस्य देहिन: |
रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते -59



यततो ह्यपि कौन्तेय पुरुषस्य विपश्चित:
इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मन: -60


तानि सर्वाणि संयम्य युक्त आसीत मत्पर:
वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता -61



ध्यायतो विषयान्पुंस: सङ्गस्तेषूपजायते
सङ्गात्संजायते काम: कामात्क्रोधोऽभिजायते -62



क्रोधाद् भवति संमोह: संमोहात्स्मृतिविभ्रम:
स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात्प्रणश्यति -63



रागद्वेषवियुक्तेस्तु विषयानिन्द्रियैश्चरन्
आत्मवश्यैर्विधेयात्मा प्रासादमधिगच्छति -64



प्रासादे सर्वदु:खानां हानिरस्योपजायते
प्रासन्नचेतसो ह्याशु बुद्धि: पर्यवतिष्ठते -65



नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना
न चाभावयत: शान्तिरशान्तस्य कुत: सुखम् -66



इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते
तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि -67



तस्माद्यस्य महाबाहो निगृहीतानि सर्वश:
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता -68


या निशा सर्वभूतानां तस्यां जागर्ति संयमी
यस्यां जाग्रति भूतानि सानिशा पश्यतो मुने: -69



आपूर्यमाणमचलप्रातिष्ठं  समुद्रमाप: प्रविशन्ति यद्वत्
तद्वत्कामा यं प्रविशन्ति सर्वे  स शान्तिमाप्नोति न कामकामी -70


विहाय कामान्य: सर्वान्पुमांश्चरति नि:स्पृह:
निर्ममो निरहंकार: स शान्तिमधिगच्छति -71



एषा ब्राह्मी स्थिति: पार्थ नैनां प्राप्य विमुह्यति
स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति -72

Ma Mogal madi, મોગલ માડી

માં તું ચૌદ ભુવન મા રેહતી,  ઉંઢળ માં આભ લેતી, છોરું ને ખમ્મા કહેતી મારી, મોગલ માડી. લળી લળી પાય લાગું, એ દયાળી દયા માંગુ મારી, મોગલ માડી.   ...