Apr 8, 2018

Bhagvad Geeta Adhyay-3

ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन
तत्किं कर्मणि घोरे मां नियोजयसि केशव -1

व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीवमे
तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् -2

लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयानघ
ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम् -3

न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते
न च संन्यसनादेव सिद्धिं समधिगच्छति -4

न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत्
कार्यते ह्यवश: कर्म सर्व: प्रकृतिजैर्गुणै: -5

कर्मेन्द्रियाणि संयम्य आस्ते मनसा स्मरन्
इन्द्रियार्थान् विमूढात्मा मिथ्याचार: स उच्यते -6

यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन
कर्मेन्द्रियै: कर्मयोगमसक्त: स विशिष्यते -7


नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मण:
शरीरयात्रापि च ते न प्रासिद्धयेदकर्मण: -8


यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धन:
तदर्थं कर्म कौन्तेय मुक्तसङ्ग: समाचर -9


सहयज्ञा: प्रजा: सृष्ट्वा पुरोवाच प्रजापति:
अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् -10


देवान्भावयतानेन ते देवा भावयन्तु व:
परस्परं भावयन्त: श्रेय: परमवाप्स्यथ -11


इष्टान्भोगान्हिवो देवा दास्यन्तेयज्ञभाविता:
तैर्दत्तानप्रादायैभ्यो यो भुंक्ते स्तेन एव स: -12


यज्ञशिष्टाशिन: सन्तो मुच्यन्ते सर्वकिल्बिषै:
भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् -13


अताद्भवन्ति भूतानि पर्जन्यादतसम्भव:
यज्ञाद्भवति पर्जन्यो यज्ञ: कर्मसमुद्भव: -14


कर्मब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम्
तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् -15


एवं प्रवर्तितं चक्रं नानुवर्तयतीह य:
अघायुरिन्द्रियारामो मोघं पार्थ स जीवति -16

यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानव:
आत्मन्येव च संतुष्टस्तस्य कार्यं न विद्यते -17


नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन
न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रय: -18


तस्मादसक्त: सततं कार्यं कर्म समाचर
असक्तो ह्याचरन्कर्म परमाप्नोति पूरुष: -19

 जनकादय:
लोकसंग्रहमेवापि संपश्यन्कर्तुमर्हसि -20


यद्यादाचरति श्रेष्ठस्तत्तदेवेतरो जन:
स यत्प्रामाणं कुरुते लोकस्तदनुवर्तते -21


न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किंचन
नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि -22


यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रित:
मम वर्त्मानुवर्तन्ते मनुष्या: पार्थ सर्वश: -23


उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम्
संकरस्य च कर्ता स्यामुपहन्यामिमा: प्रजा: - 24


सक्ता: कर्मण्यविद्वांसो यथा कुर्वन्ति भारत
कुर्याद्विद्वांस्तथाऽसक्तश्चिकीर्षुर्लोकसंग्रहम् -25


न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम्
जोषयेत्सर्वकर्माणि विद्वान्युक्त: समाचरन् -26

प्रकृते: क्रियमाणानि गुणै: कर्माणि सर्वश:
अहंकारविमूढात्मा कर्ताहमिति मन्यते -27


तत्त्ववित्तु महाबाहो गुणकर्मविभागयो:
गुणा गुणेषु वर्तन्त इति मत्वा न सज्जाते -28


प्रकृतेर्गुणसंमूढा: सज्जन्ते गुणकर्मसु
तानकृत्स्नविदो मन्दान्कृत्स्नवित विचालयेत् -29


मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वर: -30

ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवा:
श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभि: -31

ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम्
सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतस:-32

सदशं चेष्टते स्वस्या: प्रकृतेर्ज्ञानवानपि
प्रकृतिं यान्ति भूतानि निग्रह: किं करिष्यति -33


इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ
तयोर्न वशमागच्छेत्तौ हृास्य परिपन्थिनौ -34


श्रेयान्स्वधर्मो विगुण: परधर्मात्स्वनुष्ठितात्
स्वधर्मे निधनं श्रेय: परधर्मो भयावह: -35

अथ केन प्रायुक्तोऽयं पापं चरति पूरुष:
अनिच्छन्नपि वार्ष्णेय बलादिव नियोजित: -36

काम एष क्रोध एष रजोगुणसमुद्भव:
महाशनो महापाप्मा विद्धयेनमिह वैरिणम् -37

धूमेनाव्रियते वह्निर्यथाऽऽदर्शो मलेन च
यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम् -38

आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा
कामरूपेण कौन्तेय दुष्पूरेणानलेन च -39

इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते
एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् -40

तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ
पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम् -41

इन्द्रियाणि पराण्याहुरिन्द्रियेभ्य: परं मन:
मनसस्तु परा बुद्धिर्यो बुद्ध: परतस्तु स: -42

एवं बुद्धे: परं बुद्धया संस्तभ्यात्मानमात्मना
जहि शत्रुं महाबाहो कामरूपं दुरासदम् -43

Ma Mogal madi, મોગલ માડી

માં તું ચૌદ ભુવન મા રેહતી,  ઉંઢળ માં આભ લેતી, છોરું ને ખમ્મા કહેતી મારી, મોગલ માડી. લળી લળી પાય લાગું, એ દયાળી દયા માંગુ મારી, મોગલ માડી.   ...