Apr 11, 2018

Bhagvad Geeta Adhyay-4


इमं विवस्वते योगं प्रोक्तवानहमव्ययम्
विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत्  -01

एवं परम्पराप्राप्तमिमं राजर्षयो विदु:
स कालेनेह महता योगो नष्ट: परंतप -2

स एवायं मया तेऽद्या योग: प्रोक्त: पुरातन:
भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् -3

अपरं भवतो जन्म परं जन्म विवस्वत:
कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति -4

बहूनि मे व्यतीतानि जन्मानि तव चार्जुन
तान्यहं वेद सर्वाणि न त्वं वेत्थ परंतप -5

अजोऽपिसन्नव्ययात्मा भूतानामीश्वरोऽपिसन्
प्रकृतिं स्वामधिष्ठाय संभवाम्यात्ममायया -6

यदा यदा हि धर्मस्य ग्लानिर्भवति भारत
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् -7

परित्राणाय साधूनां विनाशाय च दुष्कृताम्
धर्मसंस्थापनार्थाय संभवामि युगे युगे -8

जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वत:
त्यक्त्वादेहं पुनर्जन्मनैति मामेति सोऽर्जुन -09

वीतरागभयक्रोधा मन्मया मामुपाश्रिता:
बहवो ज्ञानतपसा पूता मद्भावमागता: -10

ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम्
मम वर्त्मानुवर्तन्ते मनुष्या: पार्थ सर्वश: -11

कांक्षन्त: कर्मणां सिद्धिं यजन्त इह देवता:
क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा -12

चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागश:
तस्य कर्तारमपि मां विद्धयकर्तारमव्ययम् -13

न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा
इति मां मोऽभिजानाति कर्मभिर्न स बध्यते -14

एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभि:
कुरु कर्मैव तस्मात्त्वं पूर्वै: पूर्वतरं कृतम् -15

किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिता:
तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् -16

कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मण:
अकर्मणश्च बोद्धव्यं गहना कर्मणो गति: -17

कर्मण्यकर्म य: पश्येदकर्मणि च कर्म य:
स बुद्धिमान्मनुष्येषु स युक्त: कृत्स्नकर्मकृत् -18

यस्य सर्वे समारभ्मा: कामसंकल्पवर्जिता:
ज्ञानागिन्दग्धकर्माणं तमाहु: पण्डितं बुधा: -19

त्यक्त्वा कर्मफलासंग नित्यतृप्तो निराश्रय:
कर्मण्यभिप्रवृत्तोऽपि नैव किंचित्करोति स: -20

निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रह:
शारीरं केवलं कर्म कुर्वताप्नोति किल्बिषम् -21

यदच्छालाभसंतुष्टो द्वन्द्वातीतो विमत्सर:
सम: सिद्धावसिद्धो च कृत्वापि न निबध्यते -22

गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतस:
यज्ञायाचरत: कर्म समग्रं प्रविलीयते -23

ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम्
ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना -24

दैवमेवापरे यज्ञं योगिन: पर्युपासते
ब्रह्मागनावपरे यज्ञं यज्ञेनैवोपजुह्वति -25

श्रोत्रादीनीन्द्रियाण्यन्ये संयमागिन्षु जुह्वति
शब्दादीन्विषयानन्य इन्द्रियागिन्षु जुह्वति -26

सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे
आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते -27

द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे
स्वाध्यायज्ञानयज्ञाश्च यतय: संशितव्रता: -28

अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे
प्राणापानगती रुद्ध्वा प्राणायामपरायणा: -29

अपरे नियताहारा: प्राणान्प्राणेषु जुह्वति
सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषा: -30

यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम्
नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्य: कुरुसत्तम -31

एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे
कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वाविमोक्ष्यसे -32

श्रेयान्द्रव्यमयाद्याज्ञाज्ज्ञानयज्ञ: परंतप
सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते -33

तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया|
उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिन: -34

यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव
येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि -35

अपि चेदसि पापेभ्य: सर्वेभ्य: पापकृत्तम:
सर्वं ज्ञानप्लवेनैव वृजिनं संतरिष्यसि -36

यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन
ज्ञानाग्नि: सर्वकर्माणि भस्मसात्कुरुते तथा -37

न हि ज्ञानेन सदृशं पवित्रमिह विद्यते|
तत्स्वयं योगस सिद्ध: कालेनात्मनि विन्दति -38

श्रद्धावाँल्लभते ज्ञानं तत्पर: संयतेन्द्रिय:
ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति -39

अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति
नायं लोकोऽस्ति न परो न सुखं संशयात्मन: -40

योगसंन्यस्तकर्माणं ज्ञानसंछितसंशयम्
आत्मवन्तं न कर्माणि निबध्नन्ति धनंजय -41

तस्मादज्ञानसंभूतं हृत्स्थं ज्ञानासिनात्मन:
छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत -42


Ma Mogal madi, મોગલ માડી

માં તું ચૌદ ભુવન મા રેહતી,  ઉંઢળ માં આભ લેતી, છોરું ને ખમ્મા કહેતી મારી, મોગલ માડી. લળી લળી પાય લાગું, એ દયાળી દયા માંગુ મારી, મોગલ માડી.   ...