Apr 11, 2018

Bhagvad Geeta Adhyay-6

अनाश्रित: कर्मफलं कार्यं कर्म करोति य:
स संन्यासी च योगी च न निरगिर्न्न चाक्रिय: -01

यं संन्यासमितिप्राहुर्योगं तं विद्धि पाण्डव
न ह्यसंन्यस्तसंकल्पो योगी भवति कश्चन -02

आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते
योगारूढस्य तस्यैव शम: कारणमुच्यते -03

यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते
सर्वस कल्पसंन्यासी योगारूढस्तदोच्यते -04

उद्धरेदात्मनात्मानं नात्मानमवसादयेत्
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मन: -05

बन्धुरात्मात्मनस्तस्य येनात्मैवात्मनाजित:
अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् -06

जितात्मन: प्राशान्तस्य परमात्मा समाहित:
शीतोष्णसुखदु:खेषु तथा मानापमानयो: -07

ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रिय:
युक्त इत्युच्यते योगी समलोष्टाश्मकांचन: -08

सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु
साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते -09

योगी युञ्जीत सततमात्मानं रहसि स्थित:
एकाकी यतचित्तात्मा निराशीरपरिग्रह: -10

शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मन:
नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् -11

तत्रैकाग्रं मन: कृत्वा यतचित्तेन्द्रियक्रिय:
उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये -12

समं कायशिरोग्रीवं धारयन्नचलं स्थिर:
संप्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् -13

प्रशान्तात्मा विगतभीब्रह्मचारिव्रते स्थित:
मन: संयम्य मच्चित्तो युक्त आसीत मत्पर: -14

युजन्नेवं सदात्मानं योगी नियतमानस:
शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति -15

नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नत:
न चाति स्वप्नशीलस्य जाग्रतो नैव चार्जुन -16

युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु
युक्तस्वप्नावबोधस्य योगो भवति दु:खहा -17

यदा विनियतं चित्तमात्मन्येवावतिष्ठते
नि:स्पृह: सर्वकामेभ्यो युक्त इत्युच्यते तदा -18

यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता
योगिनो यतचित्तस्य यु जतो योगमात्मन: -19

यत्रोपरमते चित्तं निरुद्धं योगसेवया
यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति -20

सुखमात्यन्तिकं यत्तद् बुद्धिग्राह्यमतीन्द्रियम्
वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वत: -21

यं लब्ध्वा चापरं लाभं मन्यते नाधिकं तत:
यस्मिन्स्थितो न दु:खेन गुरुणापि विचाल्यते -22

तं विद्याद् दु:खसंयोगवियोगं योगसंज्ञितम्
स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा -23

संकल्पप्राभवान्कामांस्त्यकत्वा सर्वानशेषत:
मनसैवेन्द्रियग्रामं विनियम्य समन्तत: -24

शनै: शनैरुपरमेद् बुद्धया धृतिगृहीतया
आत्मसंस्थं मन:कृत्वा न किंचिदपि चिन्तयेत् -25

यतो यतो निश्चरति मनश्चञ्चलमस्थिरम्
ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् -26

प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम्
उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् -27

युंजन्नेवं सदात्मानं योगी विगतकल्मष:
सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते -28

सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि
ईक्षते योगयुक्तात्मा सर्वत्र समदर्शन: -29

यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति -30

सर्वभूतस्थितं यो मां भजत्येकत्वमास्थित:
सर्वथा वर्तमानोऽपि स योगी मयि वर्तते -31

आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन
सुखं वा यदि वा दु:खं स योगी परमो मत: -32

योऽयं योगस्त्वया प्रोक्त: साम्येनमधुसूदन
एतस्याहं न पश्यामि चंचलत्वात्स्थितिं स्थिराम् -33

चंचलं हि मन: कृष्ण प्रमाथि बलवद्दृढम्
तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् -34

असंशयं महाबाहो मनो दुर्निग्रहं चलम्
अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते -35

असंयतात्मना योगो दुष्प्राय इति मे मति:
वश्यात्मना तु यतता शक्योऽवाप्तुमुपायत: -36

अयति: श्रद्धयोपेतो योगाच्चलितमानस:
अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति -37

कच्चिन्नोभयविभ्रष्टरिछन्नाभ्रमिव नश्यति
अप्रतिष्ठो महाबाहो विमूढो ब्रह्मण: पथि -38

एतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषत:
त्वदन्य: संशयस्यास्य छेत्ता न ह्युपपद्यते -39

पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते|
न हि कल्याणकृत्कश्चिद् दुर्गतिं तात गच्छति -40

प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वती: समा:
शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते -41

अथवा योगिनामेव कुले भवति धीमताम्
एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् -42

तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम्
यतते च ततो भूय: संसिद्धौ कुरुनन्दन -43

पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि स:
जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते -44

प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिष:
अनेकजन्मसंसिद्धस्ततो याति परां गतिम् -45

तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिक:
कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन -46

योगिनामपि सर्वेषां मद् गतेनान्तरात्मना
श्रद्धावान्भजते यो मां स मे युक्ततमो मत: -.47

Ma Mogal madi, મોગલ માડી

માં તું ચૌદ ભુવન મા રેહતી,  ઉંઢળ માં આભ લેતી, છોરું ને ખમ્મા કહેતી મારી, મોગલ માડી. લળી લળી પાય લાગું, એ દયાળી દયા માંગુ મારી, મોગલ માડી.   ...