Apr 11, 2018

Bhagvad Geeta Adhyay-7


मय्यासक्तमना: पार्थ योगं युंजन्मदाश्रय:
असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु -01

ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषत:
यज्ज्ञात्वानेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते -02

मनुष्याणां सहस्रेषु कश्चिद्यातति सिद्धये
यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वत: -03

भूमिरापोऽनलो वायु: खं मनो बुद्धिरेव च
अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा -04

अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम्
जीवभूतां महाबाहो ययेदं धार्यते जगत् -05

एतद्योनीनि भूतानि सर्वाणीत्युपधारय
अहं कृत्स्नस्य जगत: प्रभव: प्रलयस्तथा -06

मत्त: परतरं नान्यत्किंचिदस्ति धनंजय
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव -07

रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययो:
प्रणव: सर्ववेदेषु शब्द: खे पौरुषं नृषु -08

पुण्यो गन्ध: पृथिव्यां च तेजश्चास्मि विभावसौ
जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु -09

बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम्
बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् -10

बलं बलवतां चाहं कामरागविवर्जितम्
धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ -11

ये चैव सात्त्विका भावा राजसास्तामसाश्च ये
मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि -12


त्रिभिर्गुणमयैर्भावैरेभि: सर्वमिदं जगत्
मोहितं नाभिजानाति मामेभ्य: परमव्ययम् -13

दैवी ह्येषा गुणमयी मम माया दुरत्यया
मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते -14

न मां दुष्कृतिनो मूढा: प्रपद्यन्ते नराधमा:
माययापहृतज्ञाना आसुरं भावमाश्रिता: -15

चतुर्विधा भजन्ते मां जना: सुकृतिनोऽर्जुन
आर्त्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ -16

तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते
प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रिय: -17

उदारा:सर्व एवैते ज्ञानी त्वात्मैव मे मतम्
आस्थित: स हि युक्तात्मा मामेवानुत्तमां गतिम् -18

बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते
वासुदेव: सर्वमिति स महात्मा सुदुर्लभ: -19

कामैस्तैस्तैर्हृतज्ञाना: प्रपद्यन्तेऽन्यदेवता:
तं तं नियममास्थाय प्रकृत्या नियता: स्वया -20

यो यो यां यां तनुं भक्त: श्रद्धयार्चितुमिच्छति
तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् -21

स तया श्रद्धया युक्तस्तस्याराधनमीहते
लभते च तत: कामान्मयैव विहितान्हि तान् -22

अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम्
देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि -23

अव्यक्तं व्यक्तिमापतं मन्यन्ते मामबुद्धय:
परं भावमजानन्तो ममाव्ययमनुत्तमम् -24

नाहं प्रकाश: सर्वस्य योगमायासमावृत:
मूढोऽयं नाभिजानाति लोको मामजमव्ययम् -25

वेदाहं समतीतानि वर्तमानानि चार्जुन
भविष्याणि च भूतानि मां तु वेद न कश्चन -26

इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत
सर्वभूतानि संमोहं सर्गे यान्ति परंतप -27

येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम्
ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रता: -28

जरामरणमोक्षाय मामाश्रित्य यतन्तिये
ते ब्रह्म तद्विदु: कृत्स्नमध्यात्मं कर्म चाखिलम् -29

साधिभूताधिदैवं मां साधियज्ञं च ये विदु:
प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतस: -30

Ma Mogal madi, મોગલ માડી

માં તું ચૌદ ભુવન મા રેહતી,  ઉંઢળ માં આભ લેતી, છોરું ને ખમ્મા કહેતી મારી, મોગલ માડી. લળી લળી પાય લાગું, એ દયાળી દયા માંગુ મારી, મોગલ માડી.   ...