Apr 12, 2018

Bhagvad Geeta Adhyay-9


इदं तु ते गुह्यतमंप्रवक्ष्याम्यनसूयवे
ज्ञानं विज्ञानसहितं यज्ज्ञात्वामोक्ष्यसेऽशुभात् -01

राजविद्या राजगुह्यं पवित्रमिदमुत्तमम्
प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् -02

अश्रद्दधाना: पुरुषा धर्मस्यास्य परंतप
अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि -03

मया ततमिदं सर्वं जगदव्यक्तमूर्तिना
मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थित: -04

न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम्
भूतभृत च भूतस्थो ममात्मा भूतभावन: -05

यथाकाशस्थितो नित्यं वायु: सर्वत्रगो महान्
तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय -06

सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम्
कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् -07

प्रकृतिं स्वामवष्टभ्य विसृजामि पुन: पुन:
भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् -08

न च मां तानि कर्माणि निबध्नन्ति धनंजय
उदासीनवदासीनमसक्तं तेषु कर्मसु -09

मयाध्यक्षेण प्रकृति: सूयते सचराचरम्
हेतुनानेन कौन्तेय जगद्विपरिवर्तते -10

अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम्
परं भावमजानन्तो मम भूतमहेश्वरम् -11

मोघाशामोघकर्माणो मोघज्ञानाविचेतस:
राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिता: -12

महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिता:
भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् -13

सततं कीर्तयन्तो मां यतन्तश्च दृढव्रता:
नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते -14

ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते
एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् -15

अहंक्रतुरहं यज्ञ: स्वधाहमहमौषधम्
मन्त्रोऽहमहमेवाज्यमहमगिन्रहं हुतम् -16

पिताहमस्य जगतो माता धाता पितामह:
वेद्यां पवित्रमोंकार ऋक्साम यजुरेव च -17

गतिर्भर्ता प्रभु: साक्षी निवास: शरणं सुहृत्
प्रभव: प्रलय: स्थानं निधानं बीजमव्ययम् -18

तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च
अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन -19

त्रैविद्या मां सोमपा: पूतपापा
यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते |
ते पुण्यमासाद्य सुरेन्द्रलोक
मश्नन्ति दिव्यान्दिवि देवभोगान् -20

ते तं भुक्त्वा स्वर्गलोकं विशालं
क्षीणे पुण्ये मर्त्यलोकं विशन्ति |
एवं त्रयीधर्ममनुप्रपता
गतागतं कामकामा लभन्ते -21

अनन्याश्चिन्तयन्तो मां ये जना: पर्युपासते
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् -22

येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयान्विता:
तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् -23

अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेवच
न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते -24

यान्ति देवव्रता देवान् पितृन्यान्तिपितृव्रता:
भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् -25

पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति
तदहं भक्त्युपहृतमशनमि प्रयतात्मन: -26

यत्करोषि यदश्नासि यज्जुहोषि ददासि यत्
यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् -27

शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनै:
संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि -28

समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्तिन प्रिय:
ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम्  -29

अपि चेत्सुदुराचारो भजते मामनन्यभाक्
साधुरेव स मन्तव्य: सम्यग्व्यवसितो हि स:  -30

क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति
कौन्तेय प्रतिजानीहि न मे भक्त: प्रणश्यति  -31

मां हि पार्थ व्यपाश्रित्ययेऽपि स्यु:पापयोनय:
स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम्  -32

किं पुनर्ब्राह्मणा: पुण्या भक्ता राजर्षयस्तथा
अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम्  -33

मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु
मामेवैष्यसि युक्त्वैवमात्मानं मत्परायण: -34

Ma Mogal madi, મોગલ માડી

માં તું ચૌદ ભુવન મા રેહતી,  ઉંઢળ માં આભ લેતી, છોરું ને ખમ્મા કહેતી મારી, મોગલ માડી. લળી લળી પાય લાગું, એ દયાળી દયા માંગુ મારી, મોગલ માડી.   ...